रविवार, 18 सितंबर 2011

संवैधानिक कर्तव्य

सर्वेषां भारतीय नागरिकानां एतद् दायित्वम् अस्ति यत् ते संविधान: एवं संविधानस्य मूल-कर्त्तव्याणां पालनं कृत्वा श्रेष्ठ नागरिक: भवितुं परिचयं प्रस्तुतं कुर्यु:।भारतस्य संविधानम् भाग: चत्वार: क
नागरिकानां मूल कर्त्तव्या:
अनुच्छेद: एकपञ्चाशत् क
मूल कर्त्तव्य: - भारतस्य प्रत्येकं नागरिकस्य एतद् कर्त्तव्यं भविष्यति यत् स:-
क- संविधानस्य पालनं कुर्यात् एवं तस्य आदर्शाणां, संस्थानां राष्ट्रध्वज: एवं राष्ट्रगानस्य सम्मानं कुर्यात्,
ख- स्वतंत्रतायै अस्माकं राष्ट्रीय आंदोलनं प्रेरितं करिष्यन्त: उच्च आदर्शान् ह्रदये वासं कारयेत् एवं तेषां पालनं कुर्यात्,
ग- भारतस्य सम्प्रभुता, एकता एवम् अखंडताया: रक्षां कुर्यात् एवं ताम् अक्षुण्णं स्थापयेत्,
घ- देशस्य रक्षां कुर्यात् एवम्आव्हानं क्रियमाणे राष्ट्रस्य सेवां कुर्यात्,
ड- भारतस्य सर्वेषु जनेषु समरसता एवं समान भ्रातृत्वस्य भावनाया: निर्माणं कुर्यात् या धर्म, भाषा एवं प्रदेश: अथवा वर्गे आधारिता सर्वे: पक्षपातै:विहीना स्यात्, एतादृशीनां प्रथानां त्यागं कुर्यात् या महिलानां सम्मानस्य विरुद्धं स्यात्,
च- अस्माकं सामाजिक संस्कृते: गौरवशाली परम्पराया: महत्वं जानीयात् एवं तस्या: परिरक्षणं कुर्यात्,
छ- प्राकृतिक पर्यावरणस्य, यस्यान्तर्गत: वनम्, सरोवर:, नदीएवं वन्य जीव: अस्ति, रक्षां कुर्यात् एवं तस्य संवर्धनं कुर्यात् एवं प्राणिमात्रं प्रति दयाभावं स्थापयेत्,
ज- वैज्ञानिक दृष्टिकोण:, मानववाद: एवं ज्ञापार्जनम् एवं लाभस्य भावनाया: विकास: कुर्यात्,
झ- सार्वजनिक सम्पत्तिं सुरक्षितं स्थापयेत् एवं हिंसात: दूरं भवेत्,
ट- व्यक्तिगत: एवं सामूहिक गतिविधीनां सर्वेषु क्षेत्रेषु, उत्कर्षं प्रति वर्धयितुं निरन्तरं प्रयत्न: कुर्यात्, येन राष्ट्रं निरन्तरं प्रयत्न: कुर्यात्, येन राष्ट्रं निरंतरं वर्धयत् प्रयत्न: एवम् उपलब्धे: नव उच्चता स्पर्शयेत्, एवम्
ठ- माता-पिता अथवा संरक्षक: यथास्थिति:, षड् वर्ष त: चतुर्दश: वर्ष पर्यन्तस्य आयु: युक्त स्व बालकान् अथवा प्रतिपाल्यं शिक्षाया: अवसर: प्रदानं कुर्यात्।

बुधवार, 14 सितंबर 2011

१४सितम्वर हिंदीदिवस

ी भारतवर्षस् य डे संस्कृत्या ं भवत्या: स्वागतं सन्ति ।अध्य हिंदीदिवस अस्ति।वेले न्टाइन डे ,रोज् डे,मदर फादरडे इदानिं हिंदी डे।अध्य अस्माकं सरकार हिंदीभाषाय :प्रति सम्मानं प्रदर्शितक ृत्वा ,अन्तरम् विस्मृष्यत ि ।यावत् पर्यन्त अस्माकम् ह्रदये स्वस्य भाषाय: प्रति सम्मानं न भवेत् तावत् कोअपि किंचिद् कर्तुम् न शक्नोति

मंगलवार, 26 जुलाई 2011

प्रचारलोलुपता
वयं प्रचारयुगे वर्तामहे ।
सर्वेऽधुना प्रचारं वाञ्छन्ति ।
वैद्या अध्यापका न्यायवादिनः इति सर्वे
स्वप्रचारं क र्तुम् अपेक्षन्ते ।
संन्यासिनो विरक्ता इति ख्याता अपि
प्रचारासक्तास्सन्ति । मम चित्रं पत्रिकासु
अग्रपृष्ठे भवतु, सर्वे लोका मां जानन्तु,
दूरदर्शने अहं दृश्यै, मम कीर्तिः सर्वत्र
प्रसरतु इति सर्वे कामयन्ते । एतदर्थं केचन
साहसं कु र्वन्ति । पञ्चसु निमेषेषु
विंशतिं इडलिकाः खादितवान्
इति कीर्तेः कश्चन भवति पात्रम् ।
अपरः अतिदीर्घनखः इति प्रसिद्धो भवति ।
सप्रयोजनमप्रयोजनं वा असाधारणं कार्यं
कृत्वा प्रसिद्धिं प्राप्तुमिच्छन्ति केचन
। अत एव कालिदासेनोक्त म् अप्यप्रसिद्धं
यशसे हि पुंसामनन्यसाधारणमेव कर्म
इति कुमारसम्भवे । वनमहोत्सव आचर्यते ।
गर्तान् खातुं वृक्षान् रोपयितुं जलं
सेक्तुं वा विरला जना आगच्छन्ति । किन्तु
वनमहोत्सववार्तां सचित्रां
प्रसिद्धपत्रिकायां प्रकटयिष्यामीति
छायाचित्रग्राहको यदा गच्छति,
तदा शतशो जना आगच्छन्ति । हस्ते रोपणीयं
वृक्षकं जलकुम्भं खनित्रं
वा गृहीत्वा स्वचित्रं ग्राहयन्ति । रोगिषु
अनुकम्पालेशरहिता अपि फलानि रोगिभ्यः
पुण्यार्थं दद्मः इति उक्त्वा चित्रं
ग्राहयित्वा प्रकटनाय पत्रिकालयं
प्रेषयन्ति । संस्थाः प्रचाराय प्रत्यहं
लक्षशो धनं व्ययीकु र्वन्ति ।
निर्वाचनवेलायां प्रचाराय व्ययीक्रियमाणं
धनं कुबेरमपि ह्रेपयति । प्रचारप्रियता न
श्रेयसी । प्रचाराय कृतं दानं न दानम् । एतद्
यदि जना अवगच्छन्ति, तर्हि सर्वेषां श्रेयः ।
Monday, June 14th, 2010 at 2:30 pm

शुक्रवार, 17 जून 2011

मकबूल गता, मानसिक्ता न

अस्माकम् कृते किंचिद हर्षस्य् विषया भवितुम् यत् मकबूल गता परन्तु एताद्रृस्य यावत् पर्यन्त भवेत् तावत् पर्यंत् वयम् पूर्ण रूपेण न सुरक्षित अस्ति

मंगलवार, 7 जून 2011

महाभारत

अधतन: महाभारत संस्कृत्या: रक्षार्थम् धर्मस्य: च अस्ति