रविवार, 18 सितंबर 2011

संवैधानिक कर्तव्य

सर्वेषां भारतीय नागरिकानां एतद् दायित्वम् अस्ति यत् ते संविधान: एवं संविधानस्य मूल-कर्त्तव्याणां पालनं कृत्वा श्रेष्ठ नागरिक: भवितुं परिचयं प्रस्तुतं कुर्यु:।भारतस्य संविधानम् भाग: चत्वार: क
नागरिकानां मूल कर्त्तव्या:
अनुच्छेद: एकपञ्चाशत् क
मूल कर्त्तव्य: - भारतस्य प्रत्येकं नागरिकस्य एतद् कर्त्तव्यं भविष्यति यत् स:-
क- संविधानस्य पालनं कुर्यात् एवं तस्य आदर्शाणां, संस्थानां राष्ट्रध्वज: एवं राष्ट्रगानस्य सम्मानं कुर्यात्,
ख- स्वतंत्रतायै अस्माकं राष्ट्रीय आंदोलनं प्रेरितं करिष्यन्त: उच्च आदर्शान् ह्रदये वासं कारयेत् एवं तेषां पालनं कुर्यात्,
ग- भारतस्य सम्प्रभुता, एकता एवम् अखंडताया: रक्षां कुर्यात् एवं ताम् अक्षुण्णं स्थापयेत्,
घ- देशस्य रक्षां कुर्यात् एवम्आव्हानं क्रियमाणे राष्ट्रस्य सेवां कुर्यात्,
ड- भारतस्य सर्वेषु जनेषु समरसता एवं समान भ्रातृत्वस्य भावनाया: निर्माणं कुर्यात् या धर्म, भाषा एवं प्रदेश: अथवा वर्गे आधारिता सर्वे: पक्षपातै:विहीना स्यात्, एतादृशीनां प्रथानां त्यागं कुर्यात् या महिलानां सम्मानस्य विरुद्धं स्यात्,
च- अस्माकं सामाजिक संस्कृते: गौरवशाली परम्पराया: महत्वं जानीयात् एवं तस्या: परिरक्षणं कुर्यात्,
छ- प्राकृतिक पर्यावरणस्य, यस्यान्तर्गत: वनम्, सरोवर:, नदीएवं वन्य जीव: अस्ति, रक्षां कुर्यात् एवं तस्य संवर्धनं कुर्यात् एवं प्राणिमात्रं प्रति दयाभावं स्थापयेत्,
ज- वैज्ञानिक दृष्टिकोण:, मानववाद: एवं ज्ञापार्जनम् एवं लाभस्य भावनाया: विकास: कुर्यात्,
झ- सार्वजनिक सम्पत्तिं सुरक्षितं स्थापयेत् एवं हिंसात: दूरं भवेत्,
ट- व्यक्तिगत: एवं सामूहिक गतिविधीनां सर्वेषु क्षेत्रेषु, उत्कर्षं प्रति वर्धयितुं निरन्तरं प्रयत्न: कुर्यात्, येन राष्ट्रं निरन्तरं प्रयत्न: कुर्यात्, येन राष्ट्रं निरंतरं वर्धयत् प्रयत्न: एवम् उपलब्धे: नव उच्चता स्पर्शयेत्, एवम्
ठ- माता-पिता अथवा संरक्षक: यथास्थिति:, षड् वर्ष त: चतुर्दश: वर्ष पर्यन्तस्य आयु: युक्त स्व बालकान् अथवा प्रतिपाल्यं शिक्षाया: अवसर: प्रदानं कुर्यात्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें