गुरुवार, 12 अप्रैल 2012

अतिथिरूपेण आगता आंग्लभाषा अधस्वामिनि जाता ।तां विना उधोगप्राप्ति: स्वप्नेऽपि न भविष्यति इति विधार्थिन: चिंतयंति । देशभाषासु तेशं गौरवं दिनेदिने न्हियते । अस्यां स्थित्यौ संस्कृतस्य का गति ? संस्कृतं रक्षितुं वर्धयितुं च किं कार्यम् ? संस्कृतज्ञा: यावच्छक्ति देवभाषायां लिखेयु: पठेयुश्च ।अत्र लाभदृष्टि : न कार्या ।अमरवाणी अमर भवतु ।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें